________________
जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवे खेत्तट्टाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दव्वट्ठाणाउए असंखेजगुणे भावहाणाउए असंखेनगुणे-'खेत्तोगाहणद्व्वे भावहाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखेजा ॥१॥ (सूत्रम् २१८) | "एयस्स णं भंते ! दवट्ठाणाउयस्स'त्ति द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादि तस्यायु:स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तहाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायुः-स्थितिः, अथवा क्षेत्रे-एकप्रदेशादौ स्थानं-यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु| कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः १, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्ग-12 लानां तत्परिमाणावगाहित्वमिति । कयरे'इत्यादि कण्ठ्यं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः-18 | खेत्तोगाहणदव्वेभावहाणाउअप्पबहुयत्ते । थोवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥ १॥ खेत्तामुत्तत्ताओ तेण समं बंधपच्चयाभावा । तो पोग्गलाण थोवो खेत्तायट्ठाणकालो उ ॥ २ ॥ अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे | पुण खेत्तण्णत्तं फुडं होइ ॥ ३ ॥ ओगाहणावबद्धा खेत्तद्धा अक्कियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो ॥ ४॥ जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा ॥ ५॥ संकोयविकोएण व उवरमियाएऽवगाहणाएवि । तत्तियमेत्ताणं चिय चिरंपि दव्वाणऽवत्थाणं ॥६॥ संघायभेयओ वा दव्वोवरमे पुणाइ संखित्ते । नियमा तद्दव्योगाहणाएँ नासो न |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org