SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ मा वस्थाणं । गाय दब्वे खेतावगाहणाः ॥ संघायभेयबंधाणुवति व्याख्या संदेहो ॥ ७ ॥ ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा । न उ दव्वं संकोयणविकोयमित्तेण संबद्धं ॥ ८ ॥ जम्हा तत्थऽण्णत्थ | ५ शतके प्रज्ञप्तिः व दव्वं ओगाहणाएँ तं चेव । दवद्धा संखगुणा तम्हा ओगाहणद्धाओ ॥ ९॥ संघायभेयओ वा दव्वोवरमेऽवि पजवा संति । तं कसिण-| उद्देशः७ अभयदेवी- | गुणविरामे पुणाइ दव्वं न ओगाहो ॥ १० ॥ संघायभेयबंधाणुवत्तिणी निच्चमेव दवद्धा । न उ गुणकालो संघायभेयमेत्तऽद्धसंबद्धो ॥११॥ द्रव्याद्यवया वृत्तिः१ | जम्हा तत्थऽण्णत्थ य दव्वे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥ १२ ॥ आह अणेगंतोऽयं दव्वोक्रमे गुणा स्थानायुर| णऽवत्थाणं । गुणविप्परिणामंमि य दव्वविसेसो यऽनेगंतो॥१३॥ विष्परिणयंमि व्वे कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइ ॥२३६॥ ल्पबहुत्वं |४|| पुण गुणा परीणामी ॥ १४ ॥ भण्णइ सचं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई ॥ १५ ॥"|| सू२१८ | अयमर्थः-क्षेत्रस्यामूर्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य-स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, || यस्मादेवं तत इत्यादि व्यक्तं । अथावगाहनायुर्बहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम् , | उत्तरार्द्धन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदिदमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता| क्षेत्राद्धा-विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात् , अवगाहनाद्धा तु न क्षेत्र|मात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् ('जम्हे'त्यादि)। अथ द्रव्यायुर्बहुत्वं भाव्यते-सङ्कोचेन है। | विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनाव|| गाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्तत एवेत्युच्यते-सङ्घातेन पुद्गलानां 8 भेदेन वा तेषामेव यः सङ्क्षिप्तः-स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो-द्रव्यान्यथात्वं तत्र RSS ॥२३६॥ Jain Education International For Personal & Private Use Only www b rary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy