SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ कूणियस्स रन्नो साहिजं दलइत्था (सूत्रं३०२) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खंति जाव परूवेंति एवं खलु बहवेमणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नय-12 रेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं?, गोयमा !जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइ. क्खामि जाव परूवेमि-एवं खलु गोयमा तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था, वण्णओ, तत्थ माणं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अढे जाव अपरिभूए समणोवासए अभिगयजीवा जीवे जाव पडिलाभेमाणे छ8 छटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से *वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अट्ठमभत्तं अणुवति अट्ठमभत्तं अणुवर्दृत्ता कोटुंबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहं जुत्तामेव उवहावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पच्चप्पिणह, तए णं से कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठावेंति हयगयरह जाव सन्नाति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागनत्तुए जेणेव मजणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सवालंकारविभूसिए सन्नद्धबद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिपाल सद्धिं संपरिवुडे मजणघराओ पडिनिक्खमति Jan Education Interrara For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy