________________
१ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
उद्देशः जयपराजयहेतु सू७० वीर्यम्
॥९४॥
ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा, अनेन च समानविभूतिकत्वं तयोरभिहितं, 'सवीरिए'त्ति सवीर्यः 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ॥ वीर्यप्रस्तावादिदमाह
जीवा णं भंते ! किं सवीरिया अवीरिया ?, गोयमा! सवीरियावि अवीरियावि, से केणटेणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावनगा ते णं सिद्धा, सिद्धा णं अवीरिया, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा-सेलेसिपडिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसिपडिवनगा ते णं लडिवीरिएणं सवीरिया करणवी रिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडिवन्नगा ते णं लडिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से तेणद्वेणं गोयमा ! एवं वुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि । नेरइया णं भंते ! किं सवीरिया अवीरिया ?, गोयमा ! नेरहया लद्धिवीरिएणं सवीरिया करणवी|रिएणं सवीरियावि अवीरियावि, से केणद्वेणं ?, गोयमा ! जेसिणं नेरइयाणं अस्थि उट्टाणे कम्मे बले वी. |रिए पुरिसकारपरकमे ते ण नेरइया लद्धिवीरिएणवि सवीरिया करणवीरिएणवि सवीरिया, जेसि णं नेरइयाणं
नत्थि उहाणे जाव परक्कमे ते णं नेरइया लडिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, से तेणटेणं०, || जहा नेरइया एवंजाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियब्वा, वाणमंतरजोइसवेमाणिया जहा नेरइया, सेवं भंते! सेवं भंते !त्ति॥(सू०७०)। पढमसए अट्ठमो उद्देसी समत्तो।।
॥१४॥
Jain Education meaninal
For Personal & Private Use Only
Wmainelibrary.org