SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ व्याख्या व्याख्यातं समवायाख्यं चतुर्थमङ्गम् , अथावसरायातस 'विवाहपन्नत्ति'त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकु- १ शतके प्रज्ञप्तिः अरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपोताव्ययस्वरूपस्य घनोदारशब्दस्य लिविभक्तियुक्तस्य सदा-द उपोदूधात अभयदेवी ख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाद्भुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रया वृत्तिः देहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुशलस्य निश्चयव्यवहारनयस॥१॥|| मुन्नतकुम्भदयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाधष्टप्रकारप्रवचनोपचार चारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदा-- शवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन8 नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुण| १ उत्तमस्य जयकुञ्जराभिधस्य । २ पदाश्चरणाः पदानि सुप्तिङन्तानि । ३ विचक्षणा विद्वांसश्च । १ शत्रुकृता दिव्याद्याश्च । ५ चवा-11 दयः आगमनं च। ६ उभयत्र खरूपाविचलनं। ७ हस्तिपक्षे मेघवद्गम्भीरध्वनेः, अतिशयेन सालङ्कारध्वनेः । ८ हस्तिपक्षे पुरुषचिह्नरचनया युक्तस्य । अन्यत्र पुमादिप्रथमादिना । ९ शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य । १० इस्तिपक्षेऽवयवाः सुवर्णाभरणैः । ११ प्रवराणि चरितानि | यत्र, पक्षे यस्य । १२ सूत्ररूपो देहो यस्य, पक्षे सूत्रोक्तलक्षणयुक्तो देहो यस्य । १३ व्याबुयोगः १ चरणानुयोगः २ गणितानुयोगः ३ धर्मकथानुयोगः ४ । १४ कालः१ ममत्मरूपम् २ अर्थः ३ संबन्धः उपकास ५ गुणिवेकः संसर्गः शब्दः ८ एतेऽष्ट । यद्वा 'काला। ४ विणए बहुमाणे' इत्यादयोऽष्टौ ज्ञानोपचाराः । १५ हेतयः-शस्त्राणि विविधहेतव एव हेतयः पक्षे विविधहेतवो या हेतयः । NAUSHAॐ 444 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy