________________
-16
व्याख्या- देवा देवलोएसु उववनंति, सच्चे णं एस अढे नो चेव णं आयभाववत्तव्वयाए, तए णं ते समणोवासया थेरे- २ शतके प्रज्ञप्तिः हिं भगवंतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हद्वतुट्टा थेरे भगवंते वंदति नमसंति २ पसि
उद्देशः५ शणाई पुच्छंति २ अट्ठाइं उवादियंति २ उट्ठाइ उद्देति २ थेरे भगवंते तिक्खुत्तो वंदति णमंसंति २ थेराणं
| पूर्वतपःसंयावृत्तिः१ भगवं० अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसिं पाउब्भूया तामेव दिसिंह
यमाव॥१३८॥ पडिगया ॥ तए णं ते थेरा अन्नया कयाई तुंगियाओ पुप्फवतिचेइयाओ पडिनिगच्छइ २ बहिया जणवय
त्वं सू११० विहारं विहरइ (सू०११०)॥ II 'महइमहालियाए'त्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः 'अणण्हयफले'त्ति न आश्रवः अनाश्रवः अना
श्रवो-नवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः 'वोदाणफले'त्ति 'दाए लवने' अथवा 'दैपू शोधने' इति वच-|| |नाद् व्यवदानं-पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तद्व्यवदानफलं तप इति । किंप-1| त्तिय'ति कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तद-15 कारणत्वादित्यभिप्रायः। 'पुवतवेणं'ति पूर्वतपः-सरागावस्थाभावि तपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः || पूर्वकालभावित्वात् , एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, ॥१३८॥ || रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मिमतया, अन्ये त्वाहु-15|| कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्ति सङ्गो यस्यास्ति स सङ्गी तद्भा
SESSSSSSSSSS
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org