________________
| वस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बनाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च – “ब - तवसंजमा होंति रागिणो पच्छिमा अरागस्स । रागो संगो वृत्तो संगा कम्मं भवो तेणं ॥ १ ॥” 'सच्चे ण' मित्यादि सत्यो - ऽयमर्थः, कस्मात् ? इत्याह- 'नो चेव ण' मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव - स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्यो - वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव - आत्मभाववक्तव्यता- अहंमानिता तया, न | वयमहंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ॥
ते काले २ रायगिहे नामं नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावी| रस्स जेट्ठे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेय लेस्से छछद्वेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए | पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायह तहयाए पोरिसीए अतुरियमचवलमसंभंते मुहू| पोत्तियं पडिलेहेइ २ भायणाई वत्थाई पडिलेहेइ २ भायणाई पमज्जइ २ भायणाई उग्गाहेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमंसह २ एवं वदासी - इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाए छट्टक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाइं कुलाई घरसमुद्राणस्स भि क्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं भगवं गोयमे समणेणं भगवया महा१ रागिणस्तपःसंयमौ दैवत्वकारणे (पूर्वी) अरागिणोऽन्त्यौ रागः सङ्ग उक्तः सङ्गात् कर्म्म तेन भवो जायते ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org