________________
णेणं ति उत्तरासङ्गः-उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्शे' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पजुवासणाए'त्ति, इह पर्युपासनात्रैविध्यं मनोवाकायभेदादिति ॥
तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउज्जामं धम्म परिकहेंति| जहा केसिसामिस्स जाव समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तए णं ते समणोवासया थेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति २ जाव तिविहाए पज्जुवासणाए पज्जुवासति २ एवं वदासी-संजमे णं भंते ! किंफले ? तवे णं भंते ! किंफले?, तए णं ते थेरा भगवंतो ते समणोवासए एवं वदासी-संजमेणं अज्जो! अणण्हय
फले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते ! संजमे अणण्हयफले सातवे वोदाणफले किंपत्तियं णं भंते देवा देवलोएसु उववजंति, तत्थ णं कालियपुत्ते नाम थेरेते समणोवासए
एवं वदासी-पुव्वतवेणं अजो! देवा देवलोएसु उववनंति, तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं |वदासी-पुवसंजमेणं अज्जो ! देवा देवलोएसु उववनंति, तत्थ णं आणंदरक्खिए णाम थेरे ते समणोवासए ।
एवं वदासी-कम्मियाए अज्जो देवा देवलोएसु उववज्जंति, तत्थ णं कासवेणाम थेरे ते समणोवासए एवं |वदासी-संगियाए अजो! देवा देवलोएसु उववज्जति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org