________________
२ शतके
उद्देशः५
व्याख्या-1 हेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ तिक्खुत्तो आयाहिणं पयाहिणं प्रज्ञप्तिः
करेइ २ जाव तिविहाए पजुवासणाए पजुवासंति ॥ (सू० १०९)॥ अभयदेवीया वृत्तिः & 'सिंघाडग'त्ति शृङ्गाटकफलाकारं स्थानं त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रथ्याचतुष्कमीलनस्थानं चत्वरं-बहुत-18
पर्युपासना ररथ्यामीलनस्थानं महापथो-राजमार्गः पन्था-रथ्यामानं यावत्करणाद् 'बहुजणसद्दे इ वा' इत्यादि पूर्व आख्यानमत्र
सू १०९ ॥१३७॥ दृश्यं 'एयमझु पडिसुणेति'त्ति अभ्युपगच्छन्ति 'सयाई २'ति स्वकीयानि २ 'कयबलिकम्म'त्ति स्नानानन्तरं कृतं
बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा, अन्ये त्वाहुः-'पायच्छित्त'त्ति पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थ | पादच्छुप्ताः कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकद|ध्यक्षतदूर्वाङ्कुरादीनि 'सुद्धप्पावेसाईति शुद्धात्मनां वैष्याणि-वेषोचितानि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति क्वचिदृश्यते, क्वचिच्च ‘वत्थाई |पवरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्तः, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः'पायविहारचारेणं'ति |पादविहारेण न यानविहारेण यश्चारो-गमनं स तथा तेन 'अभिगमेणं'ति प्रतिपत्त्या 'अभिगच्छन्ति' तत् समीपं अभि
॥१३७॥ गच्छन्ति 'सच्चित्ताणं ति पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताणं'ति वस्त्रमुद्रिकादीBानाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाडिएणं'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकर
दीनि 'सुद्धप्पावेसाईति यानि 'वत्थाई पवराई परितः प्रवरपरिहिताः पायविहारमा अभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org