SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ |ब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिं'ति सार्द्धं सहेत्यर्थः 'संपरिवृताः सम्यकपरिवारिताः परिकरभावेन परिकरिता इत्यर्थः पञ्चभिः श्रमणशतैरेव ॥ तणं तुगियाए नगरीए सिंघाडगतिगचउक्कचच्चर महापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए णं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा जाव सद्दार्वेति २ एवं वदासी एवं खलु देवाणु| प्पिया ! पासावच्चेज्जा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिहित्ता णं संजमेणं तवसा | अप्पाणं भावेमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणन मंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए ?, तं ग च्छामो णं देवाणुप्पिया ! थेरे भगवंते वंदामो नम॑सामो जाव पज्जुवासामो, एवं णं इह भवे वा परभवे वा जाव अणुगामियत्ताए भविस्सतीतिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ जेणेव सयाई २ गिहाई | तेणेव उवागच्छति २ व्हाया कपबलिकम्मा कयको उयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमहग्घाभरणालंकियसरीरा सएहिं २ गेहेहिंतो पडिनिक्खमति २ ता एगयओ | मेलायति २ पायविहार चारेणं तुंगियाए नगरीए मज्झंमज्झेणं णिगच्छति २ जेणेव पुष्फवतीए चेइए तेणेव उवागच्छति २ थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सचित्ताणं दव्वाणं विउसरण| याए १ अचित्ताणं दव्वाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंग करणेणं ३ चक्खु फासे अंजलिप्पग्ग Jain Educationonal For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy