SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ | २ शतके उद्दशः ५ सू १०८ व्याख्या- 'थेर'त्ति श्रुतवृद्धाः'रूवसंपन्न'त्ति इह रूपं-सुविहितनेपथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता रूपसंपन्नाः'लज्जा लाघप्रज्ञप्तिः वसंपन्न'त्ति लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वभावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो'मानसावअभयदेवी ष्टम्भयुक्ताः'तेयंसी'ति 'तेजस्विनः' शरीरप्रभायुक्ताः'वचंसी'ति 'वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनो वा' विशिष्टव- पाश्वोपया वृत्तिः | चनयुक्ताः जसंसी'ति ख्यातिमन्तः,अनुस्वारश्चैतेषु प्राकृतत्वात् , 'जीवियासमरणभयविप्पमुक्क'त्ति जीविताशया मरणभ त्यागमः ॥१३६॥ | येन च विप्रमुक्ता येते तथा, इह यावत्करणादिदं दृश्य-'तवप्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहणं चेह तपःसंयमयोःप्रधानमोक्षाङ्गताभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्ध्यादि चरणं-व्रतश्र- मणधर्मादि निग्गहप्पहाणा' निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो है वा 'महवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्कि मार्दवेत्यादिना ?, उच्यते, तत्रोदयविफलतोक्ता मार्दवादिप्रधानत्वे तुदयाभाव एवेति, 'लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्प-||| लहाणा एवं विजामंतवेयबंभनयनियमसञ्चसोयप्पहाणा' 'चारुपण्णा' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-||४|| मित्राणि जीवानामिति गम्यम्, 'अणियाणा अप्पुस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरण ति आच्छा " द्राणि-अविरलानि निर्दषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिक-स्वर्गमस्य- ||P॥१३॥ पाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनल Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy