________________
OURCESS
येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा 'चियत्तोत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययो
यथाकथञ्चित्प्रवेशो यैस्ते तथा, 'बहूहिं'इत्यादि, शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन द रागादिनिवृत्तयः प्रत्याख्यानानि-पौरुष्यादीनि पौषधं-पर्वदिनानुष्ठानं तत्रोपवासः-अवस्थानं पौषधोपवासः,एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तदर्शयन्नाह-'चाउइसे त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुण्णं पोसहंति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणेणं ति इह पतन्द्रह-पात्रं पादप्रोञ्छनं-रजोहरणं 'पीढे'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलकं शय्यावसतिबृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिंति यथाप्रतिपन्नैर्न | पुनहाँसं नीतैः॥
तेणं कालेणं २ पासावच्चिज्जा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसंपन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोहा जियमाणा जियलोभा जियनिद्दा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहिं अणगारसएहिं सद्धिं संपरिवुडा अहाणुपुट्विं चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उगिण्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरंति ॥ (सू० १०८)॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org