SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ *** |७ शतके | उद्देशः २ मूलोत्तरभेदाःसू२७२ * * * व्याख्या चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पर्डवणओ उदिवसो पच्चक्खाणस्स निठ्ठवणओय । जहियं प्रज्ञप्तिः | समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु ॥२॥” 'नियंटितं चेव'नितरां यन्त्रित नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्यअभयदेवी- |न्तरायभावेऽपि नियमाकर्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एवइओ। हटेण गिलाया वृत्तिः णेण व कायबो जाव ऊसासो ॥१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गेण्हतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥२॥" 'साकार'मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैवर्तत इति साकारम् , अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाडल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दत्त्यादिभिः कृतपरिमाणम् , ४ अभाणि च- "दैत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दवेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥१॥" Kा निरवशेष' समग्राशनादिविषयं, भणितं च-"संवं असणं सवं च पाणगं सबखजपेजविहिं । परिहरइ सबभावेणेयं भ १ प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ ३ ॥२ मासे मासे च तपोऽमुककाममुष्मिन् दिने इयत् । हृष्टेन ग्लानेन वा कर्तव्यं यावदुच्छ्रासः ॥१॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहन्त्यनगारा अनिश्रितात्मानोऽपतिबद्धाः ॥ २ ॥ ३ दत्तिभिश्च कवलैर्वा गृहैमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकृतमेतत् ॥१॥ न सर्वमशनं सवै पानकं सर्व खाद्यपेयविधि । परिहरति सर्वभावेनैतत् भणितं निरवशेष ॥ १ ॥ ॥२९६॥ * * Jain Education Interna For Personal & Private Use Only ww.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy