________________
***
|७ शतके | उद्देशः २ मूलोत्तरभेदाःसू२७२
*
*
*
व्याख्या
चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पर्डवणओ उदिवसो पच्चक्खाणस्स निठ्ठवणओय । जहियं प्रज्ञप्तिः | समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु ॥२॥” 'नियंटितं चेव'नितरां यन्त्रित नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्यअभयदेवी- |न्तरायभावेऽपि नियमाकर्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एवइओ। हटेण गिलाया वृत्तिः
णेण व कायबो जाव ऊसासो ॥१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गेण्हतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥२॥" 'साकार'मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैवर्तत इति साकारम् , अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाडल्यादेर्मुखे प्रक्षेपणतो भङ्गो
मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दत्त्यादिभिः कृतपरिमाणम् , ४ अभाणि च- "दैत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दवेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥१॥" Kा निरवशेष' समग्राशनादिविषयं, भणितं च-"संवं असणं सवं च पाणगं सबखजपेजविहिं । परिहरइ सबभावेणेयं भ
१ प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ ३ ॥२ मासे मासे च तपोऽमुककाममुष्मिन् दिने इयत् । हृष्टेन ग्लानेन वा कर्तव्यं यावदुच्छ्रासः ॥१॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहन्त्यनगारा
अनिश्रितात्मानोऽपतिबद्धाः ॥ २ ॥ ३ दत्तिभिश्च कवलैर्वा गृहैमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकृतमेतत् ॥१॥ न सर्वमशनं सवै पानकं सर्व खाद्यपेयविधि । परिहरति सर्वभावेनैतत् भणितं निरवशेष ॥ १ ॥
॥२९६॥
*
*
Jain Education Interna
For Personal & Private Use Only
ww.jainelibrary.org