________________
णियं निरवसेसं ॥ १ ॥” 'साएयं चेव'त्ति केतः - चिह्नं सह केतेन वर्त्तते सकेतं, दीर्घता च प्राकृतत्वात् सङ्केतयुक्तत्वाद्वा | सङ्केतम् - अङ्गुष्ठसहितादि, यदाह - " अंगुडमुट्ठिगंठीघरसेऊसासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अनंतणाणीहिं ॥ १ ॥" "अद्धा 'त्ति अद्धा - कालस्तस्याः प्रत्याख्यानं - पौरुष्यादिकालस्य नियमनम्, आह च - " अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमपोरुसीहिं मुहुत्तमासद्धमासेहिं ॥ १ ॥” 'उव भोगपरिभोगपरिमाणं ति उपभोगः - सकृद्भोगः, स चाशनपानानुलेपनादीनां परिभोगस्तु पुनः पुनर्भोगः, स चाशनशयनवस नवनितादीनाम्, 'अपच्छिममारणंतियसंलेहणाझूसणाराहणय'त्ति पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा मरणं - प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीची| मरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणा|न्तिकी संलिख्यते - कृशीक्रियतेऽनया शरीरकषायादीति संलेखना - तपोविशेष लक्षणा ततः कर्म्मधारयाद् अपश्चिममा| रणान्तिकसंलेखना तस्या जोषणं सेवनं तस्याराधनम् - अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसं लेखनाजोषणाराधनता, इह च सप्त दिग्वतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि -सा देशोत्तरगुणवतो देशोत्तरगुणः, आवस्यके तथाऽभिधानात् इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य
१ अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकज्योतिष्काः । भणितं संकेतमेतत् धीरैरनन्तज्ञानिभिः ॥ १ ॥ २ तत् अद्धाप्रत्याख्यानं यत् कालप्रमाणच्छेदेन । पूर्वार्धपौरुषीभ्यां मुहूर्त्त मासार्धमा सैः ॥ १ ॥
Jain Education nonal
For Personal & Private Use Only
jainelibrary.org