________________
(
व्याख्या- गारेवि असिचम्मपायहत्थकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पइज्जा ?, हंता उप्पइजा, अणगारे णं भंते ! ३ शतके प्रज्ञप्तिः |भावियप्पा केवतियाई पभूअसिचम्मपायहत्थकिच्चगयाइंरूवाइं विउवित्तए?,गोयमा ! से जहानामए-जुवति
उद्देशः५ अभयदेवी- जुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाव विउव्विसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं
साधोख्या या वृत्तिः१ मा
दिविकुर्वगच्छेजा, एवामेव अणगारेवि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पएज्जा ?
णाश्वादि॥१९॥ हंता गोयमा ! उप्पएज्जा, अणगारेणं भंते ! भावियप्पा केवतियाई पभू एगओपडागाहत्थकिच्चगयाई रुवाई प्रवेश विकुवित्तए ? एवं चेव जाव विकुब्बिसु वा ३ । एवं दुहओपडागंपि । से जहानामए केइ पुरिसे एगओ-3
सू१६१ नोवइतं काउं गच्छेजा, एवामेव अण. भा०एगओजण्णोवइयकिच्चगएणं अप्पाणणं उर्दु वेहासं उप्पएन्जाल हंता ! उप्पएज्जा, अणगारेणं भंते ! भावियप्पा केवतियाइं पभू एगओजण्णोवइयकिच्चगयाइं रूवाई विकुवित्तए तं चेव जाव विकुविसु वा ३, एवं दुहओजण्णोवइयंपि । से जहानामए केइ पुरिसे एगओ पल्ह
थियं काउं चिट्ठज्जा, एवामेव अणगारेवि भावियप्पा एवं चेव जाव विकुविसु वा ३ एवं दुहओ पलियंक मापि । अणगारे णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हथिएवं वा लासीहरूवं वा वग्घवगदीवियअच्छतरच्छपरासररूवं वा अभिजुंजित्तए ?, णो तिणढे समढे, अणगारे णं एवं
बाहिरए पोग्गले परियादित्ता पभू । अणगारे णं भंते ! भा० एगं महं आसरूवं वा अभिजुंजित्ता अणेगाई जोयणाई गमित्तए ? हंता! पभू , से भंते ! किं आयड्डीए गच्छति परिड्डीए गच्छति ?, गोयमा! आइड्डीए|
॥१९
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org