SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ गच्छद नो परिड्डीए, एवं आयकम्मुणा नो परकम्मुणा आयपओगेणं नोपरप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगं वा गच्छह । से णं भंते ! किं अणगारे आसे ?, गोयमा ! अणगारे णं से नो खलु से आसे, एवं जाव परासररूवं वा । से भंते ! किं मायी विकुव्वति अमायी विकुव्वति?, गोयमा ! मायी विकुव्वति नो अमायी विकुव्वति, माई णं भंते ! तस्स ठाणस्स अणालोइयपडिकते कालं करेइ कहिं उववजति ?, गोयमा ! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववजइ, अमाई णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ कहिं उववजति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववजइ, सेवं भंते २त्ति, 5|| है गाहा-इत्थीअसीपडागा जण्णोवइए य होइ बोद्धव्वे । पल्हत्थियपलियंके अभिओगविकुव्वणा माई ॥१॥ ( सूत्रं १६१)तईए सए पंचमो उद्देसो समत्तो ३-५॥ _ 'अणगारे णमित्यादि, 'असिचम्मपायं गहाय'त्ति असिचर्मपात्रं-स्फुरकः, अथवाऽसिश्च-खगः चर्मपात्रं चस्फुरकः खड्गकोशको वा असिचर्मपात्रं तद् गृहीत्वा 'असिचम्मपायहत्थकिच्चगएणंअप्पाणेणं'ति असिचर्मपात्रं हस्ते यस्य स तथा कृत्यं-सङ्घादिप्रयोजनं गतः-आश्रितः कृत्यगतः ततः कर्मधारयः, अतस्तेनात्माना, अथवाऽसिचर्मपात्रं कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्यां-हस्तकरणं गतः-प्राप्तो यः स तथा तेन, 'पलियंक'ति आसनविशेषः प्रतीतश्च 'वग'त्ति वृकः 'दीविय'त्ति चतुष्पदविशेषः | "अच्छत्ति ऋक्षः 'तरच्छ'त्ति व्याघ्रविशेषः 'परासर'त्ति सरभः, इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते । dain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy