SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी- या वृत्तिः१ ॥१९॥ | 'अभिजुंजित्तए'त्ति 'अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं, यच्च स्वस्थानुप्रवेशनेनाभियोजन तद्वि ३ शतके द्यादिसामोपात्तबाद्यपद्गलान् विना न स्यादितिकृत्वोच्यते-'नो बाहिरए पुग्गले अपरियाइस'त्ति । 'अणगारेणं से उदेशा त्ति अनगार एवासौ तत्त्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् । 'माई अभिमुंजह'त्ति कषायवानभियुङ्क | सम्यग्मि| इत्यर्थः, अधिकृतवाचनायो 'माई विउचईत्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति, थ्यादृशोस 'अण्णयरेसु'त्ति आभियोगिकदेवा अच्युतान्ता भवन्तीतिकृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यते चाभियोजन- मुद्घातेतभावनायुक्तः साधुराभियोगिकदेवेषु, करोति च विद्यादिलब्ध्युपजीवकोऽभियोगभावनां, यदाह-"मंता जोगं काउं भूई थ्यातथ्यौष कम्मं तु जो पउंजेति । सायरसइडिहे अभिओगं भावणं कुणइ ॥१॥" 'इत्थी'त्यादिसङ्ग्रहगाथा गतार्था ॥ इति । धौ सू १६२ तृतीयशते पञ्चमः ॥ ३-५॥ विकुर्वणाऽधिकारसंबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम्__ अणगारे णं भंते ! भावियप्पा माई मिच्छद्दिट्टी वीरियलडीए वेउब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणित्ता रायगिहे नगरे स्वाइं जाणति पासति ?, हंता जाणइ पासइ । से भंते ! किं त ॥१९॥ हाभावं जाण. पा० अन्नहाभावं जा पा०, गोयमा ! णो तहाभावं जाण पा० अण्णहाभावं जा० पा०।। १ मत्रान् योगांश्च कृत्वा सातरसचिहेतोः भूतिदानं यः प्रयोजयति स आभियोगिका भावनां करोति ॥ १॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy