________________
॥ इत्यादि, कन्दर्पिकाणी जकास्तु-कपिल जानाद्यवर्ण
व्याख्या- हसनं कंदप्पो अणिहुया य उल्लावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥१॥ भुमनयणवयणदसणच्छदेहिं करपा
१ शतके प्रज्ञप्तिः यकन्नमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥२॥ वाया कुक्कुडओ पुण तं जंपइ जेण हस्सए अनो। उद्देशः२ अभयदेवी
नाणाविहजीवरुए कुबइ मुहतूरए चेव ॥३॥” इत्यादि, "जो संजओवि एयासु अप्पसत्थासु भावणं कुणइ । सो तवि- असंयतभया वृत्तिः१
| हेसु गच्छइ सुरेस भइओ चरणहीणो ॥१॥"त्ति, अतस्तेषां कन्दर्पिकाणां, 'चरगपरिब्वायगाणं ति चरकपरिव्राजका व्यदुव्यदे॥५०॥ -धाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरका:-कच्छोटकादयः परिव्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्वि
वाद्युत्पातः सियाणं ति किल्बिर्ष-पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथो
सू २५ कम्-"णाणस्स केवलीणं धम्मायरियस्स सबसाहूणं । माई अवन्नवाई किविसिय भावणं कुणइ ॥१॥" अतस्तेषां, तथा 'तेरिच्छियाणं'ति 'तिरश्चा' गवावादीनां देशविरतिभाजाम् 'आजीवियाणं'ति पापण्डिविशेषाणां नाम्यधारिणां, गोशा-|
लकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तिकत्वेनाजीविका अतस्तेषां, तथा 'आभिओगियाणं'ति अभियोजन-विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स
१भ्रनयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसति आत्मना अहसन् ॥२॥ वाचा कुत्कुचितः पुनस्तज्ज& पति येनान्यो हसति । नानाविधजीवरुतान् मुखतूर्याणि च करोति ॥ ३ ॥ २ यः संयतोऽप्येताखप्रशस्तासु वासनां करोति स तथाविधेषु-g॥५०॥
सुरेषु मच्छति चरणहीनस्तु भक्तः ( स्याद्वा न वा) ॥ ३ ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्बिषिकी| भावनां करोति ॥ ३॥
Jain Educatius
For Personal & Private Use Only
L
ainelibrary.org