SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥१४७॥ वा 'उवराग'त्ति चंदोवरागा इ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चइ' उपरागो-ग्रहणं 'निग्गमे बुद्धिवयणं च'ति यावच्च निर्गमादीनां वचनं प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं च णं चंदिमसूरियाणं जाव | तारारूवाणं अइगमणं निग्गमणं वुड्डी निघुडी आघविज्जइ तावं च णं अस्सिलोएत्ति पवुच्चइ'त्ति, अतिगमनमिहोत्तरायणं | निर्गमनं - दक्षिणायनं वृद्धिः - दिनस्य वर्द्धनं निवृद्धिः - तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥ २९ ॥ 64 अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोद्देशकस्यादिसूत्रम् - कति णं भंते ! अस्थिकाया पन्नत्ता ?, गोयमा ! पंच अत्थिकाया पण्णत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोगलत्थिकाए ॥ धम्मस्थिकारणं भंते ! कतिवन्ने कतिगंधे कतर से कतिफासे ?, गोयमा ! अवण्णे अगंधे अरसे अफासे अरूवे अजीवे सासए अवट्ठिए | लोगव्वे, से समासओ पंचविहे पन्नत्ते, तंजहा- दव्वओ खेत्तओ कालओ भावओ गुणओ, दुव्वओ गं धम्मत्थिकाए एगे दव्वे, खेतओ णं लोगप्पमाणमेत्ते, कालओ न कयावि न आसि न कथाइ नत्थि जाव निश्चे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अणते चेव जाव गुणओ अवगाहणागुणे । जीवत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे १, गोयमा ! Jain Education International For Personal & Private Use Only १२ शतके उद्देशः १० धर्मास्तिकायादिद्र व्याद्याः सू ११८ ॥ १४७॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy