SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ -992-964 वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, पराणीएणं'ति 'परानीक' शत्रुसैन्यं 'सोच'त्ति आकर्ण्य 'निशम्य' मनसाऽवधार्य ११ शतके व्याख्याप्रज्ञप्तिः 'पएसे निच्छुभइ'त्ति (प्रदेशान्)गर्भदेशाद्वहिः क्षिपति 'समोहणइ'त्ति'समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रह णार्थ, 'सङ्ग्राम सङ्ग्रामयति युद्धं करोति, 'अत्थकामए'इत्यादि अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः, अभयदेवी गर्भस्य देएवमन्यान्यपि विशेषणानि, नवरं राज्यं-नृपत्वं भोगा-गन्धरसस्पर्शाः कामौ-शब्दरूपे कासर-गृद्धिः, आसक्तिरित्यर्थः, या वृत्तिः१|| वनरकयो रुत्पादः | अर्थे काङ्खा संजाताऽस्येत्यर्थकाशिन्तः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः, 'तचित्ते'त्ति तत्र-अर्थादौ चित्तं-सामान्यो-18 ॥ ८९ ॥ पयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे'त्ति लेश्या- तरेस ६२ आत्मपरिणामविशेषः, 'तद्ज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादा-17 वेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः. 'तत्तिव्वज्झवसाणे'त्ति तस्मिन्नेव-अर्थादौ तीव्रम्★ आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयत्नविशेषलक्षणं यस्य स तथा, 'तदट्ठोवउत्ते'त्ति तदर्थम्-अथोदिनिमि-14 त्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणि | कृतकारितानुमतिरूपाणि वा येन स तथा, 'तब्भावणाभाविए'त्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसि णं अंतरंसि'त्ति 'एतस्मिन् सङ्घामकरणावसरे कालं-मरणमिति । 'तहारुवस्स'त्ति ॥८९॥ तथाविधस्य, उचितस्येत्यर्थः, 'श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा ब्राह्म 6456 dain Educat a For Personal & Private Use Only K ijalnelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy