SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 54%%%%%%%%%%%%%%%%%%% ४ाणो-ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् 'आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम् , अत एव धार्मिकमिति, 'तओ'त्ति तदनन्तरमेव 'संवेगजायसहि'त्ति संवेगेन-भवभयेन जाता श्रद्धा-श्रद्धानं धर्मादिषु यस्य स तथा 'तिव्वधम्माणुरागरत्ति'त्ति तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेन रक्त इव यः स तथा, 'धम्मकामए'त्ति धर्मः-श्रुतचारित्रलक्षणः पुण्यं-तत्फलभूतं शुभकर्मेति । 'अंबखुन्जए वत्ति आम्रफलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषत उच्यते-चिडेज'त्ति ऊर्द्धस्थानेन 'निसीएज'त्ति निषदस्थानेन तयटेज'त्ति शयीत, 'सममागच्छइ'त्ति, समम्-अविषमं 'सम्मति पाठे 'सम्यग' अनुपघातहेतत्वादागच्छति|मातुरुदराद् योन्या निष्कामति 'तिरियमागच्छत्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्तते यदि तदा 'विनिघातं'||3|| मरणमापद्यते, निर्गमाभावादिति । गर्भान्निर्गतस्य च यत्स्यात्तदाह-वण्णवज्झाणि यत्ति वर्णः-श्लाघा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, से'त्ति तस्य । गर्भनिर्गतस्य 'बद्धाइंति सामान्यतो बद्धानि 'पुट्ठाईति पोषितानि गाढतरवन्धतः 'निहत्ताईति उद्वर्त्तनापवर्तनकरणवर्ज| शेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् ?-यतः पूर्व स्पृष्टानीति, कडाइंति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्टवियाईति मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, अभिनिविट्ठाईति तीव्रानुभावतया निविष्टानि, अभिसमन्नागयाई ति उदयाभिमुखीभूतानीति, ततश्च 'उदिन्नाईति 'उदीर्णानि स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो उवसंताईति, अनिष्टादीनि व्याख्या ACCORRC RECORRENCOUX dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy