________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
गतिः
SCREATM5%Aॐॐ
तान्येवैकार्थानि वा, 'हीणस्सरे'त्ति अल्पस्वरः 'दीणस्सरे'त्ति दीनस्येव-दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादे- १ शतके यवयणे पच्चायाए यावित्ति, इहैवमक्षरघटना-प्रत्याजातश्चापि-समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते उद्देशः८ सप्तमः ॥१-७॥
एकान्त
बालस्यगर्भवक्तव्यता सप्तमोद्देशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बालेत्ति है।
सू ६३ तदभिधानाय चाष्टमोद्देशकसूचकसूत्रम्
रायगिहे समोसरणं जाव एवं वयासी-एगंतयालेणं भंते! मणूसे किं नेरइयाउयं पकरेइ तिरिक्ख०मणु दे. वा० पक०१, नेरइयाउयं किच्चा नेरइएमु उव. तिरियाउयं कि तिरिएसु उवव. मणुस्साउयं० मणुस्से. उव. देवाउ० कि० देवलोएसु० उववजह, गोयमा ! एगंतबाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरिष्मणु देवाउयपि पकरेइ, नेरइयाउयंपि किच्चा नेरइएस उव. तिरि०मणु देवाउयं किच्चा तिरिष्मणु देवलोएस उववजह ॥ (सू०६३)॥ 'एगंतवाले'इत्यादि, 'एकान्तवाला' मिथ्यादृष्टिरविरतो वा. एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यच्चैकान्तबालत्वे
॥९ ॥ समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्यन्मार्गदेशनादितनकषायत्वादिअकामनिर्जरादित तुविशेषवशादिति, अत एव बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायरेव प्रकरोतिन शेषाणि ॥एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं,तत्र च
Jain Education
ellonal
For Personal & Private Use Only
Mainelibrary.org