________________
शुभायूंषि सू२०३
. व्याख्या- देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति-“समणोवासयस णं भंते ! तहारूवं समणं वा २ फास-1
फासुन ५ शतके प्रज्ञप्तिः ४ एणं २ असण ४ मेणं पडिलाभेमाणस्स किं कजइ ?, गोयमा! एगंतसो निजरा कज्जई"त्ति, यच्च निर्जराकारणं तद्विशिष्ट- उद्देशः६ अभयदेवी
दीर्घायुःकारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ अथायुष एव दीर्घस्य सूत्रद्वयनाशुभशुया वृत्तिः
अल्पदीर्घभत्वकारणान्याह-कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्या॥२२७|| द्युद्घनतः कुत्सा निन्दनं-मनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण'
बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव | मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य | फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात् , वाचनान्तरे तु| | 'अफासुएणं अणेसणिज्जेणं'ति दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफासुएण' इत्याधुक्तमिति, प्राणातिपातमृपावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात्,5 यदाह-"मिच्छदिहिमहारंभपरिग्गहो तिबलोभ निस्सीलो । नरयाउयं निबंधइ पावमई रोद्दपरिणामो ॥१॥" नरकगतौ
॥२२७|| १ श्रमणोपासकेन भदन्त | तथारूपं श्रमणं वा माहनं वा प्रासुकेनाप्रासुकेन वाऽशनादिना ४ प्रतिलाभयता किं क्रियते !, गौतम ! एकान्ततो निर्जरा क्रियते ॥ २ मिथ्यादृष्टिमहारम्भपरिग्रहस्तीव्रलोभो निःशीलः पापमतिः रौद्रपरिणामो नरकायुर्निबध्नाति ॥ १॥
dain Education Heatonal
For Personal & Private Use Only
www.jainelibrary.org