SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ व्याख्या- सहस्रारस्य त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह-"चउसही सट्ठी खलु छच्च ३ शतके प्रज्ञप्तिः सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चउरगुणा आयरक्खा उ ॥१॥चउरासीइ असीई बावत्तरि सत्तरी यी उद्देशः७ अभयदेवीसट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥२॥” इति ॥ तृतीयशते षष्ठ उद्देशकः ॥३-६ ॥ शक्रस्यसोया वृत्तिः१ मोलोकपाषष्ठोद्देशके इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देशके तेषामेव लोकपालान् दर्शयितुमाह॥१९४॥ लाःसू१६५ रायगिहे नगरे जाव पजुवासमाणे एवं वयासी-सकस्स णं भंते ! देविंदस्स देवरन्नो कति लोगपाला पण्णता?, गोयमा!चत्तारि लोगपाला पण्णत्ता, तंजहा-सोमे जमे वरुणे वेसमणे। एएसिणं भंते ! चउण्हं लोगपालाणं कति विमाणा पण्णत्ता, गोयमा! चत्तारि विमाणा पण्णत्ता, तंजहा-संझप्पभे वरसिढे सयंजले वग्गू || PL कहिं णं भंते ! सक्कस्स देविंदिस्स देवरण्णो सोमस्स महारन्नो संझप्पभेणामं महाविमाणे पण्णत्ते, गोयमा! | जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चंदिमसूरियगहगणणक्खत्तताराख्वाणं बहूइं जोयणाइंजाव पंच वडिंसया पण्णत्ता, तंजहा-असोयवडेंसए सत्तवन्नवडिंसए चंपयवडिसए चूयवडिसए मज्झे सोहम्मवडिसए, तस्स णं सोहम्मवडेंसयस्स महा. १ चतुःषष्टिः षष्टिः खलु षट् सहस्राणि तु असुरवर्जानाम् । सामानिकास्त्वेते चतुर्गुणा आत्मरक्षकास्तु ॥ १॥ चतुरशीतिरशीति-1 ॥१९॥ Kासप्ततिः सप्ततिश्च षष्टिश्च । पञ्चाशच्चत्वारिंशत् त्रिंशदिशतिर्दश सहस्राणि ॥२॥ SAGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy