SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ व्याख्या- जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात् , एतदेवाह- 'दुच्चयं चयइ'त्ति दुस्त्यजमेतत्, ७ शतके प्रज्ञप्तिः | त्यागस्य दुष्करत्वात् , एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवित उद्देशः १ अभयदेवीकर्मणो दीर्घा स्थितिं 'दुच्चयं ति दुष्ट कर्मद्रव्यसञ्चयं 'दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभ लभइ'त्ति | सामायिके या वृत्तिः१ | अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइ'त्ति 'बोधि' सम्यग्दर्शनं 'बुध्यते' अनुभवति, इह च श्रमणोपासकः साधू क्रियादान|पासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्थ सूत्रार्थस्य घटमानत्वात् , 'तओ पच्छ'त्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् ॥२८९॥ फलंसू२६३ २६४. अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"अंणुकंपऽकामणिज्जरबालतवे दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निवुया सबकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्संति जिणसगासे ॥१॥" त्ति ॥ अनन्तरमकर्मत्वमु-४ क्तमतोऽकर्मसूत्रम्M अस्थि णं भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहनं भंते ! अकम्मस्स गती पन्नायति , गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुत्वपओगेणं अकम्मस्स गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए * ॥२८९॥ | पुचप्पओगेणं अकम्मस्स गती पन्नायति ?, से जहानामए-केह पुरिसे मुक्कं तुंबं निच्छिडं निरुवहयंति || १ अनुकम्पाकामनिर्जराबालतपोदानविनय ( विभङ्गः ) । २ केचित्तेनैव भवेन सर्वकर्मतो मुक्ता निवृताः केचित्तृतीयभवेन । | जिनसकाशे सेत्स्यन्ति ॥१॥ SHERAॐॐॐॐ SAH-MARK4%A4%A4%ER dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy