________________
१२६३।समणोवासएमयमा समणोवासपूहकारएणं तमेव र
ति।(सूत्रं)२६३ । समणोवासए णंभंते!तहारूवं समणंवा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइ. मेणं पडिलाभेमाणे किं लगभइ ?, गोयमा! समणोवासए णंतहारूवं समणं वा जाव पडिलाभेमाणेतहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासए
णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्कर all करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति (सूत्रं २६४) ४ 'समणे'त्यादि, 'सामाइयकडस्स'त्ति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसतावासीनस्य-तिष्ठतः'तस्स
'न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिक४ रणीभवति'त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आ
याहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदास्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभेत्ति त्रसवधः 'नो खलु से तस्स अतिवायाए आउदृइ'त्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय'वधाय 'आवर्त्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ,न चैष तस्य संपन्न इति |नासावतिचरति व्रतं, 'किं चयइत्ति किं ददातीत्यर्थः 'जीवियं चयइ'त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् |
श्रमणोपासनापथिकी युक्ताकटादीनि कप
in Education
For Personal & Private Use Only
www.jainelibrary.org