________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः१
॥२८८॥
रोति तद्दर्शयन्नास्वयरविग्गहिएतच्छन्ने 'इत्यादि, यावत्यापित
CROSORECASSAGARMACOLORCEX
नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति ६ शतके |जाव अंतं करेइ ॥ (सूत्रं २६१)॥
त उद्देशः१ । 'सुपइट्ठगसंठिए'त्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्य, तथाविधेनैव लोकसादृश्योपपत्ते
लोकसंस्थारिति, एतस्यैव भावनार्थमाह-हेट्ठा विच्छिन्ने'इत्यादि,यावत्करणात् 'मझे संखित्ते उप्पिं विसाले अहे पलियंकसंठाण
नं सामायि
के क्रियाप्रसंठिए मज्झे वरवयरविग्गहिए'त्ति दृश्यं, व्याख्या चास्य प्राग्वदिति ॥ अनन्तरं लोकस्वरूपमुक्तं, तत्र च यत्केवली
त्याख्यातव करोति तदर्शयन्नाह-'तंसी'त्यादि । 'अंतं करेइ'त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव श्रमणोपासकस्य दर्शयन्नाह
धेऽप्यक्रिया | समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स णं भंते ! किं ईरियावहिया | सू२६१किरिया कजइ संपराइया किरिया कजइ ?, गोयमा ! समणोवासयस्स णं सामाइयकडस्स समणोवासए २६२-२६३ अच्छमाणस्स आया अहिगरणीभवइ आयाहिगरणवत्तियं च णं तस्स नो ईरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से तेण?णं जाव संपराइया ॥ (सूत्रं २६२) समणोवासगस्स णं भंते ! पुवामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपचक्खाए भवइ से य पुढवं खणमाणेऽण्णयरं तसं पाणं विहिंसेज्जा से णं भंते ! तं वयं अतिचरति ?, णो तिणढे समढे, नो खलु से तस्स अतिवायाए आउ- ॥२८॥ दृति । समणोवासयस्स णं भंते ! पुवामेव वणस्सइसमारंभे पञ्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेजा से णं भंते ! तं वयं अतिचरति !, णो तिणद्वे समढे, नो खलु तस्स अइवायाए आउ-|
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org