SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ देसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे २ जाव विसेसाहिया वा ?, नारयपुत्ता ! सवत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेज्जगुणा दवादेसेणं अपदेसा असंखेज्जगुणा | खेत्ता देसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेज्जगुणा दद्यादेसेणं सपदेसा विसे| साहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया । तए णं से नारयपुत्ते | अणगारे नियंठीपुत्तं अणगारं वंदइ नमसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमहं सम्मं विणएणं भुज्जो २ खामेति त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ( सू २२१ ) ॥ 'तेण 'मित्यादि, 'दवादेसेणं' ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्ता देसेणं ति एकप्रदेशावगाढत्वादित्यर्थः 'कालादेसेणं' ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं' ति एकगुणकालकत्वादिना 'सङ्घपोग्गला सपएसावी' त्यादि, इह च यत्सविपर्ययसार्द्धादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररू. | पणे सार्द्धत्वादि प्ररूपितमेव भवतीति कृत्वेत्यवसेयं, तथाहि - सप्रदेशाः सार्द्धाः समध्या वा, इतरे त्वनर्द्धा अमध्याश्चेति, 'अनंत'त्ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् ॥ अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह - 'जे दवओ अप्प से' इत्यादि, यो द्रव्यतोऽप्रदेशः - परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मा| दसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेश द्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतस्तु यद्यसावेकसमय स्थिति| कस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति भावतः पुनर्यद्येकगुणकालकादिस्तदाऽप्रदेशोऽनेक गुणकालकादिस्तु Jain Education mernational For Personal & Private Use Only wwww.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy