________________
व्याख्याप्रज्ञप्तिः
अभयदेवी
या वृत्तिः १
॥ २४ ॥
आह्रियमाणाश्च २ अनाहता आहरिष्यमाणाश्च ३ अनाहना अनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति ॥ पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह
नेरइयाणं भंते ! कइविहा पोग्गला भिजंति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोरगला भिजंति, तंजहा -अणू चेव बायरा चेव १ । नेरइयाणं भंते ! कतिविहा पोग्गला चिजेंति ?, गोयमा ! | आहारदव्ववग्गणमहि किच्च दुविहा पोग्गला चिज्जंति, तंजहा-अणूं चेव बायरा चेव २ । एवं उवचिज्जंति ३ । नेर० क० पो० उदीरेंति ?, गोयमा ! कम्मद्व्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तंजहा - अणूं चेव बायरा चेव, सेसावि एवं चेव भाणियव्वा, एवं वेदेति ५ निज्जरेंति ६ उयहिंसु ७ उब्वहेंति ८ उच्चट्टिस्संति ९ संकामिंसु १० संकामेंति ११ संकामिस्संति १२ निहर्त्तिसु १३ निहतेति १४ निहत्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८, सव्वैसुचि कम्मदव्ववग्गणमहिकिच्च गाहा - भेइयचिया उवचिया उदी - | रिया वेइया य निज्जिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥ १ ॥ ( सू० १२ )
Jain Education!
'नेरइयाणं भंते ! कइविहा पोग्गला भिज्जंती' त्यादि व्यक्तं, नवरं 'भिजंति'त्ति तीव्रमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्त्तनकरणापवर्त्तनकरणाभ्यां मन्दर सास्तीबरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः, उत्तरम् - 'कम्मदव्ववग्गणम हिकिच 'त्ति समानजातीय द्रव्याणां राशिद्रव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्म्मरूपा द्रव्यवर्गणा कर्म्मद्रव्याणां वा वर्गणा कर्म्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य कर्मद्रव्यवर्गणासत्का इत्यर्थः,
For Personal & Private Use Only
१ शतके
१ उद्देश नारकाणां | पुद्गलभे
दादिः
सू १२
॥ २४ ॥
inelibrary.org