SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ व्याख्या- वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता पभू । पभू णं भंते ! बलाहए एगं महं इत्थिरूवं परिणामेत्ता ३ शतके प्रज्ञप्तिः अणेगाई जोयणाइंगमित्तए ?, हंता पभू, से भंते ! कि आयड्डीए गच्छइ परिड्डीए गच्छइ?, गोयमा! नोआय- उद्देशः४ अभयदेवीड्डीए गच्छति, परिड्डीए ग० एवं नोआयकम्मुणा परकम्मुणानो आयपओगेणं परप्पओगेणं ऊसितोदयं वागच्छ वातबलाहया वृत्तिः१४ | पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी ?, गोयमा ! बलाहए णं से णो खलु सा इत्थी, एवं कयो(क्रिय ॥१८७॥||पुरिसेण आसे हत्थी ॥पभू णं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा सू १५७& इत्थिरूवं तहा भाणियव्वं, णवरं एगओचक्कवालंपि दुहओचक्कवालंपि गच्छइ(त्ति) भाणियव्वं, जुग्गगिल्लिथि लिसीयासंदमाणियाणं तहेव ॥ ( सूत्रं १५८) । 'पभू ण'मित्यादि, 'जाणं'ति शकटं 'जुग्गं'ति गोल्लविषयप्रसिद्ध जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति ला हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्लीति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'सिय'त्ति |शिविका कूटाकाराच्छादितो जम्पानविशेषः 'संदमाणिय'त्ति पुरुषप्रमाणायामो जम्पानविशेषः एगंमहं पडागासंठिय'ति |महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैवभावादिति, 'आइड्डिए'त्ति 'आत्मा ' आत्मशक्त्याऽऽत्मलब्ध्या वा आयकम्मुण'त्ति आत्मक्रियया 'आयप्पओगेणं तिन पर-||॥१८७॥ प्रयुक्त इत्यर्थः, ऊसिओदयंति, उच्छृत-ऊर्द्धम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊर्द्धपताकमित्यर्थः, क्रियावि-|| शेषणं चेदं, 'पतोदयंति पतदुदयं-पतितपताकंगच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-, एग-| हेव ॥ ( सूत्र बालपि दुहओचक्कवालंपिता अगाई जोयणाईगमित्ता, एवं 495455125 Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy