________________
Furs
द्विकसंयोगाः ४५ही
फलं ९ बीज १० चेति दश पदानि, एषां च पश्चचत्वारिंशविकसंयोगाः, एतावत्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति ॥ gw 9 VOL 9VO9vonovo
एतदेव दर्शयितुमाह-एवं कंदे0000333surururur..
णवी'त्यादि । 'देवं विउबिय0 5wgVO 5w9vOO0 w 9 Voo
समुग्घाएणं समोहय'ति प्रागुक्तrrrrrrrrorlr001nmenorm
मतो वैक्रियाधिकारादिदमाहपभू णं भंते ! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लिथिल्लिसीयसंदमाणियरूवं वा विउवित्तए ?, गोयमा ! णो तिणढे समढे, वाउकाएणं विकुव्वमाणे एगं महं |पडागासंठियं रूवं विकुब्वइ । पभू णं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाइं जो-|| | यणाई गमित्तए ?, हंता ! पभू । से भंते ! किं आयड्डीए गच्छइ परिड्डीए गच्छइ ?, गोयमा ! आयड्डीए गणो परिड्डीए ग० जहा आयड्डीए एवं चेव आयकम्मुणावि आयप्पओगेणवि भाणियव्वं । से भंते ! किं ऊसिओदगं गच्छइ पयतोदगं ग ?, गोयमा ! ऊसिओदयंपिग पयोदयंपि ग०, से भंते ! किं एगओपडागं गच्छइ | दुहुओपडागं गच्छइ ?, गोयमा ! एगओ पडागं गच्छइ नो दुहओ पडागं गच्छइ, से णं भंते ! किं वाउकाए| | पडागा?, गोयमा ! वाउकाए णं से नोखलु सा पडागा॥ (सूत्रं १५७) पभू णं भंते । बलाहगे एगं महं इत्थिरूवं
JainEducation
For Personal & Private Use Only
anw.janelibrary.org