SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ व्याख्या गोयमा ! अत्थेगइए देवं पासइ णो जाणं पासइ १ अत्थेगइए जाणं पासइ नो देवं पासइ २ अत्थेगहए||४||३ शतके प्रज्ञप्तिः अभयदेवी देवपि पासइ जाणंपि पासइ ३ अत्थेगइए नो देवं पासइ नो जाणं पासइ४॥ अणगारे णं भंते ! भावियप्पा उद्देशः ४ या वृत्तिः१ देविं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ?, गोयमा ! एवं चेव ॥ अणगारे णं देवदेवीयाभंते ! भावियप्पा देवं सदेवीयं वेउब्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ?,गोयमा। नवृक्षमूला॥१८॥ अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४॥ अणगारे णं भंते ! दिः ज्ञानदभावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासइ चउभंगो। एवं किं मूलं पासइ कंदं पा०, चउभंगो, मूल शनै साधोः सू १५६ ४पा० खंधं पा० चउभंगो, एवं मूलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएयव्वं जाव बीयं, एवं जाव पुप्फेण |समं बीयं संजोएयव्वं ॥ अणगारेणं भंते ! भावियप्पारुक्खस्स किं फलं पा०बीयं पा०?, चउभंगो॥(सू०१५६) 'अणगारे ण'मित्यादि, तत्र 'भावियप्पत्ति भावितात्मा, संयमतपोभ्यामेवंविधानामनगाराणां हि प्रायोऽवधिज्ञाना|| दिलब्धयो भवन्तीतिकृत्वा भावितात्मेत्युक्तं, विउब्वियसमुग्धाएणं समोहयंति विहितोत्तरवैक्रियशरीरमित्यर्थः 'जाणरूवेणं'ति यानप्रकारेण शिबिकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमाणं ति यान्तं गच्छन्तं 'जाणइत्ति ज्ञानेन 'पासई' त्ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतो'त्ति मध्यं काष्ठसारादि ॥१८६॥ | 'बाहिति बहिर्वति त्वपत्रसञ्चयादि, 'एवं मूलेण'मित्यादि, ‘एवं'मिति मूलकन्दसूत्राभिलापेन मूलेन सह कन्दा| दिपदानि वाच्यानि यावद्वीजपदं, तत्र मूलं १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ ACCURRERAKC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy