SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ओपडागं'ति एकतः-एकस्यां दिशि पताका यत्र तदेकतःपताक, स्थापना त्वियम्-,'दुहओपडागं'ति द्विधापताक, स्थापनात्वियम्-। रूपान्तरक्रियाधिकाराद्वलाहकसूत्राणि-'बलाहए'त्ति मेघः परिणामेत्सए'त्ति बलाहकस्याजीवत्वेन विकुर्वणाया| असम्भवात् परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयड्डीए'त्ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्तेरभावानात्मा गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-'परिड्डीए'त्ति, एवं 'पुरिसे आसे हत्थि'त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तदर्शयति-पभू णं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छई' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव, विशेषः पुनरयम्-'से भंते ! किं एगओचक्कवालं दुहओचक्कवालं गच्छइ?, गोयमा! एगओचक्कवालंपि गच्छइ दुहओचक्कवालंपिगच्छईत्ति, अस्यैवोत्तररूपमंशमाह-नवरं 'एगओ' इत्यादि, इह यानं-शकटं चक्रवाल-चक्रं, शेषसूत्रेषु त्वयं विशेषो| नास्ति, शकट एव चक्रवालसद्भावात् , ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदभ्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति ॥ परिणामाधिकारादिदमाह___ जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किंलेसेसु उववजति ?, गोयमा ! जल्लेसाई | दवाई परियाइत्ता कालं करेइ तल्लेसेसु उववजह, तं०-कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियव्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववज्जित्तए ? पुच्छा, गोयमा ! जल्लेसाई दव्वाइं परियाइतिरत्ता कालं करेइ तल्लेसेसु उववज्जइ, सं०-तेउलेस्सेसु । जीवे णं भंते ! पात , तत तहेवात ! किल Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy