________________
व्याख्या
जे भविए वेमाणिएमु उववज्जित्तए से णं भंते ! किंलेस्सेसु उववजइ ?, गोयमा ! जल्लेस्साई व्वाई परिया-18|| ३ शतक प्रज्ञप्तिः इत्ता कालं करेइ तल्लेसेसु उववजह, तं०-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ॥ (सूत्रं १५९) र
उद्देशः४ अभयदेवी
पूर्वभवलेPI 'जीवे ण'मित्यादि, 'जे भविए'त्तियो योग्यः 'किंलेसेसु'त्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु । या वृत्तिः
श्यापरभवे ४ मध्ये, 'जल्लेसाईति या लेश्या येषां द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, परियाइत्त'त्ति पर्या-18|
सू १५९ ॥१८८॥
दाय परिगृह्य भावपरिणामेन कालं करोति-म्रियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथा:-"सबाहिं लेसाहिं | पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥१॥ सबाहिं लेसाहिं चरमे समयंमि |परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ २॥ अंतमुहुत्तमि गए अंतमुहुत्तमि सेसए चेव । | लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ३ ॥” चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-एव'मित्यादि, 'एव'मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणि- ॥१८॥ |तव्येति । नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थ भेदेनोक्तं 'जाव जीवे णं भंते'(जोइसिए)इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थम् , एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्र मिति, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्त
1504525A5
१ सर्वासु लेश्यासु प्रथमसमयपरिणतासु । न कस्याप्युत्पादः परस्मिन् भवेऽस्ति जीवस्य ॥ १ ॥ सर्वासु लेश्यासु परिणतचरमसम-18 यासु । न० ॥२॥ अन्तर्मुहूर्ते गते अन्तर्मुहर्ने शेष एव । लेश्यापरिणामे जीवा गच्छन्ति परलोकम् ॥ ३ ॥
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org