________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥९॥
१ शतके उद्देशः ९ गुरुलघुद्रव्या०सू७३ लाघविकंप शस्त सू७४
| धाः, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्त्तानि च व्याण्यगुरुल|घूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाह
से नूणं भंते ! लापवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंथाणं पसत्थं ?, हंता गोयमा! लाघवियं जाव पसत्थं ॥ से नूणं भंते ! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्गंथाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्थं ॥ से नूणं भंते ! कंखापदोसे खीणे समणे निग्गंथे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि य णं पुटिव विहरित्ता अह पच्छा संवुडे कालं करेति | तओ पच्छा सिज्झति ३ जाव अंतं करेइ ?, हंता गोयमा! कंखापदोसे खीणे जाव अंतं करेति ॥ (सू०७४)। | 'लाघवियंति लाघवमेव लापविकम्-अल्पोपधिकम् 'अप्पिच्छत्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छ'त्ति उपधावसंरक्षणानुबन्धः 'अगेहित्ति भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु स्नेहाभाव इत्येतत्पश्चकमिति गम्यं, श्रमणानां निर्ग्रन्थानां 'प्रशस्तं' सुन्दरम्, अथवा लाघविकं प्रशस्तं, कथम्भूतमित्याह-'अप्पिच्छा' अल्पेच्छारूपमित्यर्थः, एवमितराण्यपि पदानि ॥ उक्का लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोपाभावप्रशस्तताऽभिधानार्थ क्रोधादिदोषाभावाविनाभूतकानप्रदोषक्षयकार्याभिधानार्थ च क्रमेण सूत्रे, व्यक्ते च, नवरं काङ्क्षा-दर्शनान्तरग्रहो गृद्धिा सैव प्रकृष्टो दोषः काङ्गाप्रदोषः काङ्क्षाप्रद्वेषं वा, रागद्वेषावित्यर्थः॥ काटनप्रदोषः प्रागुक्तः, प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह
।॥ १७॥
Jain Education
a
l
For Personal & Private Use Only
R
hinelibrary.org