________________
35454555543
त्वात् कर्मणा-स्पृष्टो बद्धः 'नो अदुक्खी'त्यादि, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, |'एवं पंच दंडका णेयवत्ति 'एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त | एव १,'दुक्खी दुक्खं परियायई'ति द्वितीयः,तत्र 'दुःखी' कर्मवान् 'दुःख' कर्म पर्याददाति' सामस्त्येनोपादत्ते, निधत्तादि | करोतीत्यर्थः२, 'उदीरेइ'त्ति तृतीयः३, 'वेएईत्ति चतुर्थः ४,'निजरेइ'त्ति पञ्चमः ५, उदीरणवेदननिर्जरणानि तुव्याख्या|| तानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्रं, अनगाराधिकाराच्च तत्पानकभोजनसूत्राणि___ अणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसियमाणस्स (वा) तुयमाणस्स वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते । किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कजइ ?, गो० नो ईरियावहिया किरिया कजति संपराइया किरिया कजति । से केणद्वेणं० १, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्स णं ईरियावहिया किरिया कजइनो संपराइया किरियाकजइ, जस्सणं कोहमाणमायालोमा अवोच्छिन्ना भवंति तस्स णं संपरायकिरिया कजइ नो ईरियावहिया, अहासुत्तं रीयमाणस्स ईरियावहिया किरिया कजइ उस्सुत्तं रीयमाणस्स संपराइया किरिया कजइ,से णं उस्सुत्तमेव रियति,से तेणद्वेणं० (सूत्रं २६७) अह भंते ! सइंगालस्स सधूमस्स संजोयणादोसदुहस्स पाणभोयणस्स के अटे पण्णत्ते ?, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असणपाण ४ पडिगाहित्ता मुच्छिए गिद्धे गढिए अज्झोववन्ने आहारं आहारेति एस
Jain Education inter
nal
For Personal & Private Use Only
Mjainelibrary.org