________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२९०॥
नेन एरण्डफलस्येव 'निरन्धणताएं'ति कर्मेन्धनविमोचनेन धूमस्येव 'पुवपओगेणं'ति सकर्म्मतायां गतिपरिणामववेन बाणस्येवेति ॥ एतदेव विवृण्वन्नाह- 'कहन्न' मित्यादि, 'निरुवहयं' ति वाताद्यनुपहतं 'द मेहि यत्ति दर्भैः स मूलैः 'कुसेहि य'त्ति कुशैः- दमैरेव छिन्नमूलैः 'भूइं भूइ'न्ति भूयो भूयः 'अत्थाहे' त्यादि, इह मकारी प्राकृतप्रभवावतः | अस्ताघेडत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइ वा' कलायाभिधानधान्यफलिका 'सिंब| लि'त्ति वृक्षविशेषः 'एरंडमिंजिया' एरण्डफलम् 'एगंतमंत गच्छत्ति एक इत्येवमन्तो निश्चयो यत्रासावेकान्त एक इत्यर्थः अतस्तमन्तं भूभागं गच्छति, इह व बीजस्य गमनेऽपि [यत् ] कलायसिंबलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 'उहुंवीससाए'त्ति ऊर्द्ध 'विस्रसया' स्वभावेन 'निवाघाएणं'ति कटाद्याच्छादनाभावात् ॥ अकर्म्मणो वक्तव्यतोक्ता, अथाकर्म्मविपर्ययभूतस्य कर्म्मणो वक्तव्यतामाह
दुक्खी भंते! दुक्खेणं फुडे अदुक्खी दुकखेणं फुडे ?, गोयमा ! दुकूखी दुक्खेणं फुडे नो अदुक्खी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा ! दुक्खी नेर|इए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वैमाणियाणं, एवं पंच दंडगा नेयवा-दुक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियायह २ दुक्खी दुक्खं उदीरेइ ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दुक्खं निज्जरेति ५ ॥ ( सूत्रं २६६ ) ॥
[
'दुक्खी भंते ! दुक्खेण फुडे' त्ति दुःखनिमित्तत्वात् दुःखं कर्म्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन - दुःखहेतु
Jain Education International
For Personal & Private Use Only
७ शतके उद्देशः १ अकर्मगतिः
सू २६५ दुःखी स्पृष्ट
दुःखः
सू २६६
॥२९०॥
www.jainelibrary.org