________________
व्याख्या- णस्स अपरिभूए यावि होत्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुव्व
प्रज्ञप्तिः रत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-अस्थि ता अभयदेवी
मे पुरा पोराणाणं सुचिन्नाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो या वृत्तिः१४
जेणाहं हिरण्णणं वहामि सुवन्नेणं वडामि धणेणं वहामि धन्नेणं वड्डामि पुत्तेहिं वडामि पसूहिं वड्डामि ॥१६॥ विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेजेणं अतीव २ अभिवड्डामि, तं
किण्णं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कम्माणं एगंतसोक्खयं उवेहेमाणे विहरामि, तं जाव ताव अहं हिरण्णणं वड्डामि जाव अतीव २ अभिवड्डामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सकारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणएणं पजुवासइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलते सयमेव दारुमयं परिग्गहियं करेत्ता विउलं असणं पाणं खातिमं
सातिम उवक्खडावेत्ता मित्तणातिनियगसयणसंबंधिपरियणं आमंतेत्तातं मित्तनाइनियगसंबंधिपरियणं विउ४ लेणं असणपाणखातिमसातिमेणं वत्थगंधमल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाइनियगसं
बंधिपरियणस्स पुरतो जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वजाए पव्वइत्तए, पव्वइएऽवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पइ मे जावज्जीवाए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उ8
३ शतके उद्देशः१ तामलीग्राणामप्रत्रज्यासू१३४
AGRANUARMA
॥१६॥
ACANCIES
Jain Education International
For Personal & Private Use Only
www.janelibrary.org