SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७७॥ स पल्यः 'खीणे'त्ति वालाग्राकर्षणात्क्षयमुपगत आकृष्टधान्यकोष्ठागारवत् , तथा 'नीरए'त्ति निर्गतरजःकल्पसूक्ष्मतरवा- ६ शतके लाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा 'निम्मले त्ति विगतमलकल्पसूक्ष्मतरवालाग्रःप्रमार्जनिकाप्रमृष्टकोष्ठागारवत् , | उद्देशः ७ तथा 'निट्टिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत् , तथा 'निल्लेव'त्ति अत्य आवलिकान्तसंश्लेषात्तन्मयतां गतः वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह दिस्व० सू २४८ |'अवहडे'त्ति निःशेषवालाग्रलेपापहारात् अत एव 'विसुद्धे'त्ति रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिक चेदमद्धापल्योपमं, इदमेव यदाऽसङ्ख्येयखण्डीकृतैकैकवालाग्रभृतपल्यावर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाौर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तव्यावहारिक क्षेत्रपल्योपमं, पुनस्तैरेवासङ्ख्येयखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्सूक्ष्म क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति || | कालाधिकारादिदमाह-'जंबुद्दीवे ण'मित्यादि, 'उत्तमट्टपत्ताए'त्ति उत्तमान्-तत्कालापेक्षयोत्कृष्टानान्-आयुष्कादीन 8 प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा-प्रकृष्टावस्थां गता तस्याम् 'आगारभावपडोयारे'त्ति आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतारः-अवतरणमाविर्भाव आकारभावप्रत्यवतार | ॥२७७|| 'बहसमरमणिज'त्ति बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुटं, लाघवा-1 |य सूत्रमतिदिशन्नाह–'एव'मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं दृश्या-'मुइंगपुक्खरेइ वा सरतलेइ वा * * Jain Education International For Personal & Private Use Only w.iainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy