________________
काले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥ १ ॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चैव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चैव गीयजसे ८ ॥ २ ॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः सामानिकास्तु चतुःसहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्चतस्र इति एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभूतिः, तत्र च | दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभि|लाप एवम् - 'काले णं भंते ! पिसाइंदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! काले णं | महिड्डीए ६ से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउन्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेव साहस्सीणं | चउन्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवच्चं जाव विहरइ, एवं महिडिए ६ एवतियं च णं पभू विउवित्तए जाव केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेज्जे दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम् - ' अहं अग्गमहिसीणं सपरिवाराणं चउन्हं लोगपालाणं
कालः सुरूपः प्रतिरूपः पूर्णभद्रश्चामरपतिर्माणिभद्रो भीमश्च तथा महाभीमः ||१|| किंनरः किंपुरुषः खलु सत्पुरुषश्चैव तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः ॥ २ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org