________________
३ शतके उद्देशः१ तिष्यकानगारशक्रसा मानिकशक्तिःसू१३०
व्याख्या
तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं'ति ॥ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तप्रज्ञप्तिः व्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाहअभयदेवी- | जइ णं भंते! सक्के देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विकुवित्तए ॥ एवं |
खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छटुंछट्टेणं अणि॥१५८॥
|क्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सढि भत्ताई अणसणाए छेदेत्ता आलोतियपडिकंते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगु| लस्स असंखेजहभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरपणो सामाणियदेवत्ताए उववण्णे, तए णं
तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए ४सरीर इंदिर आणुपाणुपज्जत्तीए भासामणपज्जत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं
गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धाविति २एवं वदासि-अहोणं देवाणुप्पिए! दिव्वा देविट्ठी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लढे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लखे पत्ते अभिसमन्नागते तारिसिया णं सकेणं देविंदेणं देवरना दिव्या देविड्डी जाव अभिसमन्नागया,
॥१५८॥
dan Education International
For Personal & Private Use Only
ww.jainelibrary.org