________________
जारिसिया णं (सक्केणं देविदेणं देवरण्णा दिव्वा देविड्डी जाव अभिसमण्णागया तारिसिया णं) देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागया। से णं भंते! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू | विउवित्तए ?, गोयमा ! महिड्डीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउवित्तए, से जहाणामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव | सक्कस्स तहेव जाव एस णं गोयमा ! तीसयरस देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउविसु वा ३ । जति णं भंते ! तीसए देवे महिड्डीए जाव एवइयं च णं पभू विउव्वित्तए सक्कस्स णं भंते ! देविंदस्स देवरन्नो अवसेसा सामाणिया देवा केमहिड्डीया तहेव सव्वं जाव एस णं गोयमा ! सक्कस्स देविंदस्स देवरन्नो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नो चेव णं संपत्तीए विउव्विसु वा विउन्विति वा विउव्विरसंति वा तायत्तीसा य लोगपालअग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबूद्दीवे २ अण्णंतं चेव, सेवं भंते २त्ति दोचे गोयमे जाव विहरति ॥ (सू०१३०)॥ ___ 'एवं खलु'इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसए'त्ति तिष्यकाभिधानः 'सयंसि'त्ति स्वके विमाने, 'पंचविहाए पज्जत्तीए'त्ति पर्याप्तिः-आहारशरीरादीनामभिनिवृत्तिः, सा चान्यत्र षोढोक्ता,
भवसेसा सामाणिया देवाही जाव एवइयं च जमते चूहए नो चेव णं संप- है।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org