________________
सू१३१
व्याख्या- द इह तु पञ्चधा, भाषामनःपर्याप्योबहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात् , 'लडे'त्ति जन्मान्तरे तदुपार्जनापे- ३ शतके प्रज्ञप्तिः
क्षया 'पत्तेत्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति तद्भोगापेक्षया 'जहेव चमरस्स'त्ति, अनेन लोकपालाग्र- उद्देशः१ अभयदेवी महिषीणां 'तिरियं संखेजे दीवसमुद्दे'त्ति वाच्यमिति सूचितम् ॥
ईशानेन्द्रवै या वृत्तिः१ | भंतेत्ति भगवं तच्चे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सक्के देविंदे ।
क्रियशक्तिः ॥१५॥ | देवराया ए महिड्डीए जाव एवइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देविंदे देवराया केमहिड्डीए ? एवं
तहेव, नवरं साहिए दो केवलकप्पे जंबूदीवे २ अवसेसं तहेव (सू० १३१)॥ | 'ईसाणे णं भंते इत्यादि, ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं | सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से णं अट्ठावीसाए विमाणावाससय-| सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणं'ति ॥ ईशानवक्तव्यतानन्तरं तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयन्नाहजति णं भंते ! ईसाणे देविंदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउवित्तए ॥ टू
॥१५९॥ ४ा एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाव विणीए अट्ठमंअट्टमेणं अणि-d. क्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उर्दू बाहाओ पगिज्झिय २ सूराभिमुहे आयावणभू-10 मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं
Jain Education International
For Personal & Private Use Only
DIRiainelibrary.org