________________
झोसित्ता तीसं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सयंसि विमाणंसि जा चेव तीसए वत्तव्वया ता सव्वेव अपरिसेसा कुरुदत्तपुत्तेवि, नवरं सातिरेगे दो केवलकप्पे जंबूद्दीवे २, अवसेसं तं चेव, एवं सामाणियतायत्तीसलोगपालअग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एंगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विउविंसु वा ३॥ (सू० १३२) ॥ एवं सणंकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेजे, एवं सामाणियतायत्तीसलोगपालअग्गमहिसीणं असंखेजे दीवस-18 मुद्दे सव्वे विउव्वंति, सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वेवि असंखेजे दीवसमुद्दे विउविति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंवूद्दीवे २, एवं बंभलोएवि, नवरं अट्ट केवल-2 कप्पे, एवं लंतएवि, नवरं सातिरेगे अट्ठ केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरेगे सोलस, 8 एवं पाणएवि, नवरं बत्तीसं केवल०, एवं अचुएवि० नवरं सातिरेगे बत्तीस केवलकप्पे जंबूद्दीवे २ अन्नं तं चेव, सेवं भंते २ त्ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसति जाव विहरति । तए |णं समणे भगवं महावीरे अन्नया कयाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ ॥ (सू० १३३)॥ 'उहूं बाहाओ पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः। 'एवं सणंकुमारेवित्ति, अनेनेदं सूचितम्-'सणंकुमारे णं
CARCASSA SASSASSA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org