________________
च
व्याख्या- भंते ! देविंदे देवराया केमहिड्डिए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! सणंकुमारे णं देविंदे देवराया महिहिए । ३ शतक प्रज्ञप्तिः
४६, से णं बारसण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्हं बावत्तरीणं आयरक्खदेवसा-5 उद्देशः१ अभयदेवी
& हस्सीण' मित्यादीति, 'अग्गमहिसीणं ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समया- ईशानेन्द्रया वृत्तिः१
|धिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य, सामानिक॥१६॥ इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि कुरुदत्तश& गाथाश्चैवम्-'बत्तीस अट्वीसा २ बारस ३ अg४ चउरो ५य सयसहस्सा।आरेण बंभलोया विमाणसंखा भवे एसा॥१॥
क्तिःसू१३२ |पण्णासं ६ चत्त ७ छच्चेव ८ सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपाणएसु ९-१० तिण्णारणचुयओ ११-१२ ॥२॥"|
शेषेद्राणांच
॥ शक्तिः सामानिकपरिमाणगाथा-"चउरासीइ असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा
|सू १३३ ॥१॥" इह च शक्रादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति ॥ इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं० रायगिहे नाम नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासइ । तेणं कालेणं २ ईसाणे
१-द्वात्रिंशदष्टाविंशतिर्द्वादशाष्टौ चत्वारश्च लक्षाः। ब्रह्मलोकादाराद्विमानसङ्ख्या भवेद् एषा ॥ १॥ पञ्चाशञ्चत्वारिंशत् षट् चैव ॥१६॥ | सहस्राणि लान्तकशुक्रसहस्रारेषु । आनतप्राणतयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि ॥ २ ॥ २-चतुरशीतिरशीति सप्ततिः सप्ततिश्च ॥ षष्टिश्च । पञ्चाशच्चत्वारिंशत्रिंशद्विंशतिर्दश च सहस्राणि ( सामानिकाः ) ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org