________________
व्याख्या- तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणा॰ उत्तरार्द्धं च समग्र ५ शतके प्रज्ञप्तिः एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च उद्देशः१ अभयदेवी
दक्षिणा दिशब्देन दक्षिणादिदिग्भागमात्रमेवावसेयं न त्वर्द्ध, अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति । पूर्वपश्चिमोया वृत्तिः१ तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोःप्रत्येकं रात्रि- तरदाक्ष
लणार्धेषु दिन ॥२०८॥ क्षेत्रं स्यात्, तथाहि-षष्ट्या मुहूत्तैः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहूत्र्तरुक्तं, अष्टादश च षष्टेर्दश-४
रात्रिमानं भागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूत्र्तो दिवसो भवति तदा रात्रिर्द्वादशमुहूर्ता भवति, द्वादश च षष्टेदेश-||
सू१७७ भागद्वयरूपा भवन्तीति, तत्र च मेरुं प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा
योजनस्येत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति ९४८६, कथम् !, मन्दरपरिक्षेपस्य किश्चिन्यूनत्रयो Mविंशत्युत्तरपट्शताधिकैकत्रिंशद्योजनसहनमानस्य ३१६-२३ दशभिर्भागे हृते यल्लब्धं ३१६२३ तस्य त्रिगुणितत्वे एतस्य
भावादिति। तथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवति ९४८६८, ४, कथम् ?, जम्बूदीपपरिधेः किश्चिन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषो-||8|| ॥२०॥ डशसहस्रोपेतयोजनलक्षत्रयमानस्य ३१६२२८ दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । जघन्य
रात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः, तत्राद्यं षडू योजनानां सहस्राणि त्रीणि शतानि चतुर्वि|| शत्यधिकानि पट् च दशभागा योजनस्य ६३२४, द्वितीयं तु त्रिषष्टिः सहस्राणि द्वे पञ्चचत्वारिंशदधिके योजनानां |
in Education International
For Personal & Private Use Only
www.janelibrary.org