________________
५ शतके उद्देशः३ सायुष्कोत्पत्तिः सू १८४
व्याख्या- द्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति 'प्रज्ञप्तिः
४ तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति ॥ 'अहं पुण गोयमे'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकाअभयदेवीयावृत्तिः१४
बाट मात्रम्, 'एगमेगस्से'त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापे
क्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं ॥२१॥ प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभ
है वायोग्यं यद्वर्त्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ॥ आयु:
प्रस्तावादिदमाह__ जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं साउए संकमइ निराउए संकमइ, गोयमा ! साउए संकमइ नो निराउए संकमइ । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा ! पुरिमे भवे कडे पुरिमे भवे समाइण्णे, एवं जाव वेमाणियाणं दंडओ । से नूणं भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाज्यं वा ?, हता गोयमा ! जे जंभविए जोणि उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा तिरि० मणु देवाउयं वा, नेरइयाउयं पकरे-|| माणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तंजहा-एगिंदियतिरिक्खजोणियाउयं वा, भेदो सब्वो|
रमे भवे कड़े पुरिमानो निराउए संकमावतए से णं भंते !
॥२१५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org