________________
भाणियब्वो, मणुस्साउयं दुविह, देवाउयं चउन्विहं, सेवं भंते ! सेवं भंते ! ॥ (सूत्रं १८४) ॥ पञ्चमशते तृतीयोद्देशकः॥५-३॥
'जीवे 'मित्यादि, 'से णं भंते'त्ति अथ तद्भदन्त ! 'कहिं कडेत्ति व भवे बद्धं 'समाइण्णे'त्ति समाचरितं तद्धेतुसमाचरणात् , 'जे जंभविए जोणि उववजित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तं योग्य इत्यर्थः 'मणुस्साउयं दुविहति संमूच्छिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउब्विहति भवनपत्यादिभेदादिति ॥ पञ्चमशते तृतीयः॥५-३॥
**ASAPHIRE
4300
अनन्तरोद्देशकेऽन्ययूथिकछद्मस्थमनुष्यवक्तव्यतोक्ता, चतुर्थे तु मनुष्याणां छद्मस्थानां केवलिनां च प्रायः सोच्यते | इत्येवंसंबन्धस्यास्येदमादिसूत्रम्। छउमत्थे णं भंते ! मणुस्से आउडिजमाणाई सद्दाइं सुणेइ, तंजहा-संखसहाणि वा सिंगस० संखियस० खरमुहिस० पोयास० परिपिरियास. पणवस पडहस भंभास होरंभस भेरिसदाणि वा झल्लरिस० दुंदुहिस० तयाणि वा वितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिजसामाणाई सद्दाइं सुणेइ, तंजहा-संखसहाणि वा जाव झुसिराणि वा । ताई भंते ! किं पुट्ठाई सुणेइ अपुट्ठाई
सुणेइ ?, गोयमा ! पुट्ठाई सुणेइ नो अपुट्ठाई सुणेइ, जाव नियमा छद्दिसिं सुणेइ । छउमत्थे णं मणुस्से किं
ABS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org