SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ व्याख्या आरगयाइं सद्दाइं सुणेइ पारगयाइं सद्दाइं सुणेइ ?, गोयमा ! आरगयाइं सद्दाई सुणेइ नो पारगयाई सद्दाई ५ शतके प्रज्ञप्तिः सुणेइ । जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सद्दाइं सुणेइ नो पारगयाई सद्दाई सुणेइ तहा णं भंते ।।दाउद्दशः ४ अभयदेवी केवली मणुस्से किं आरगयाई सद्दाई सुइ पारगयाइं सहाई सुणेइ ?, गोयमा ! केवली णं आरगयं वा केवलिनः या वृत्तिः१ पारगयं वा सव्वदूरमूलमणंतियं सई जाणेइ पासेइ, से केणटेणं तं चेव केवली णं आरगयं वा पारगयं वा ४ सर्वगतशजाव पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० एवं दाहिणेणं पचत्थिमेणं ब्दज्ञानादि ॥२१६॥ सू१८५ उत्तरेणं उडे अहे मियंपि जाणइ अमियंपि जा. सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ |पासइ सव्वकालं जापा० सव्वभावे जाणइ केवली सव्वभावे पास केवली ॥ अणंते नाणे केवलिस्स अणंते है सणे केवलिस्स निव्वुडे नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेणटेणं जाव पासइ ॥ (सूत्रं १८५)॥ ___ 'छउमत्थे 'मित्यादि, 'आउडिजमाणाई'ति 'जुड बन्धने' इतिवचनाद 'आजोड्यमानेभ्यः आसंबध्यमानेभ्यो | मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाद्यविशेषेभ्य आकुव्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोड्य ॥२१६॥ माना आकुव्यमाना एव वोच्यन्तेऽतस्तानाजोड्यमानानाकुख्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वन शब्दशब्दस्य नपुंसकनिर्देशः, अथवा 'आउडिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सद्दाइति श-| ब्दानि शब्दद्रव्याणि शङ्खादयः प्रतीताः नवरं 'संखिय'त्ति शकिका इस्वः शङ्खः 'खरमुहित्ति काहला 'पोया' महती|8 || काहला 'परिपिरिय'त्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'वंदहि'त्ति देववाद्यविशेषः "पणव'त्ति भाण्डपटहोल Jain Education International For Personal & Private Use Only Paw.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy