________________
वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्-"वेउवियसमुग्धाएणं समोहणइ २५ ४ संखेजाई जोयणाई दंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयई"त्ति, एवं तैजसाहारकदिसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वे-18
ध्वपि समुद्घातेषु शरीराजीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैके8न्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ | द्वितीयशते द्वितीय उद्देशकः ॥२-२॥
__ अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोदेशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्घातः, तेन च समवहताः केचित्पृथिवीपूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्__ कति णं भंते ! पुढवीओ पन्नत्ताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्यो, पुढविं
ओगाहित्ता निरया ठाणमेव वाहल्लं। [विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥१॥] जाव किं सव्वपाणा उववण्णपुव्वा ?, हंतागोयमा! असतिं अदुवा अणंतखुत्तो (सू०९८)॥ पुढवी उद्देसो ॥२-३॥3
१-वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ख्येयानि योजनानि यावद्दण्डं निःसृजति निःसृज्य च यथाबादरान् पुद्गलान् परिशा-|| | टयति यथासूक्ष्मान् पुद्गलानादत्ते ।।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org